Declension table of ?anyadaivata

Deva

MasculineSingularDualPlural
Nominativeanyadaivataḥ anyadaivatau anyadaivatāḥ
Vocativeanyadaivata anyadaivatau anyadaivatāḥ
Accusativeanyadaivatam anyadaivatau anyadaivatān
Instrumentalanyadaivatena anyadaivatābhyām anyadaivataiḥ anyadaivatebhiḥ
Dativeanyadaivatāya anyadaivatābhyām anyadaivatebhyaḥ
Ablativeanyadaivatāt anyadaivatābhyām anyadaivatebhyaḥ
Genitiveanyadaivatasya anyadaivatayoḥ anyadaivatānām
Locativeanyadaivate anyadaivatayoḥ anyadaivateṣu

Compound anyadaivata -

Adverb -anyadaivatam -anyadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria