Declension table of ?anyadāśis

Deva

FeminineSingularDualPlural
Nominativeanyadāśīḥ anyadāśiṣau anyadāśiṣaḥ
Vocativeanyadāśīḥ anyadāśiṣau anyadāśiṣaḥ
Accusativeanyadāśiṣam anyadāśiṣau anyadāśiṣaḥ
Instrumentalanyadāśiṣā anyadāśīrbhyām anyadāśīrbhiḥ
Dativeanyadāśiṣe anyadāśīrbhyām anyadāśīrbhyaḥ
Ablativeanyadāśiṣaḥ anyadāśīrbhyām anyadāśīrbhyaḥ
Genitiveanyadāśiṣaḥ anyadāśiṣoḥ anyadāśiṣām
Locativeanyadāśiṣi anyadāśiṣoḥ anyadāśīṣṣu anyadāśīḥṣu

Compound anyadāśī - anyadāśīr -

Adverb -anyadāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria