Declension table of ?anyacchāyāyoni

Deva

NeuterSingularDualPlural
Nominativeanyacchāyāyoni anyacchāyāyoninī anyacchāyāyonīni
Vocativeanyacchāyāyoni anyacchāyāyoninī anyacchāyāyonīni
Accusativeanyacchāyāyoni anyacchāyāyoninī anyacchāyāyonīni
Instrumentalanyacchāyāyoninā anyacchāyāyonibhyām anyacchāyāyonibhiḥ
Dativeanyacchāyāyonine anyacchāyāyonibhyām anyacchāyāyonibhyaḥ
Ablativeanyacchāyāyoninaḥ anyacchāyāyonibhyām anyacchāyāyonibhyaḥ
Genitiveanyacchāyāyoninaḥ anyacchāyāyoninoḥ anyacchāyāyonīnām
Locativeanyacchāyāyonini anyacchāyāyoninoḥ anyacchāyāyoniṣu

Compound anyacchāyāyoni -

Adverb -anyacchāyāyoni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria