Declension table of ?anyabhāva

Deva

MasculineSingularDualPlural
Nominativeanyabhāvaḥ anyabhāvau anyabhāvāḥ
Vocativeanyabhāva anyabhāvau anyabhāvāḥ
Accusativeanyabhāvam anyabhāvau anyabhāvān
Instrumentalanyabhāvena anyabhāvābhyām anyabhāvaiḥ anyabhāvebhiḥ
Dativeanyabhāvāya anyabhāvābhyām anyabhāvebhyaḥ
Ablativeanyabhāvāt anyabhāvābhyām anyabhāvebhyaḥ
Genitiveanyabhāvasya anyabhāvayoḥ anyabhāvānām
Locativeanyabhāve anyabhāvayoḥ anyabhāveṣu

Compound anyabhāva -

Adverb -anyabhāvam -anyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria