Declension table of ?anyabandhu_ā

Deva

FeminineSingularDualPlural
Nominativeanyabandhu_ā anyabandhu_e anyabandhu_āḥ
Vocativeanyabandhu_e anyabandhu_e anyabandhu_āḥ
Accusativeanyabandhu_ām anyabandhu_e anyabandhu_āḥ
Instrumentalanyabandhu_ayā anyabandhu_ābhyām anyabandhu_ābhiḥ
Dativeanyabandhu_āyai anyabandhu_ābhyām anyabandhu_ābhyaḥ
Ablativeanyabandhu_āyāḥ anyabandhu_ābhyām anyabandhu_ābhyaḥ
Genitiveanyabandhu_āyāḥ anyabandhu_ayoḥ anyabandhu_ānām
Locativeanyabandhu_āyām anyabandhu_ayoḥ anyabandhu_āsu

Adverb -anyabandhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria