Declension table of ?anyāyavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativeanyāyavṛtti_ā anyāyavṛtti_e anyāyavṛtti_āḥ
Vocativeanyāyavṛtti_e anyāyavṛtti_e anyāyavṛtti_āḥ
Accusativeanyāyavṛtti_ām anyāyavṛtti_e anyāyavṛtti_āḥ
Instrumentalanyāyavṛtti_ayā anyāyavṛtti_ābhyām anyāyavṛtti_ābhiḥ
Dativeanyāyavṛtti_āyai anyāyavṛtti_ābhyām anyāyavṛtti_ābhyaḥ
Ablativeanyāyavṛtti_āyāḥ anyāyavṛtti_ābhyām anyāyavṛtti_ābhyaḥ
Genitiveanyāyavṛtti_āyāḥ anyāyavṛtti_ayoḥ anyāyavṛtti_ānām
Locativeanyāyavṛtti_āyām anyāyavṛtti_ayoḥ anyāyavṛtti_āsu

Adverb -anyāyavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria