Declension table of ?anyāyavṛttā

Deva

FeminineSingularDualPlural
Nominativeanyāyavṛttā anyāyavṛtte anyāyavṛttāḥ
Vocativeanyāyavṛtte anyāyavṛtte anyāyavṛttāḥ
Accusativeanyāyavṛttām anyāyavṛtte anyāyavṛttāḥ
Instrumentalanyāyavṛttayā anyāyavṛttābhyām anyāyavṛttābhiḥ
Dativeanyāyavṛttāyai anyāyavṛttābhyām anyāyavṛttābhyaḥ
Ablativeanyāyavṛttāyāḥ anyāyavṛttābhyām anyāyavṛttābhyaḥ
Genitiveanyāyavṛttāyāḥ anyāyavṛttayoḥ anyāyavṛttānām
Locativeanyāyavṛttāyām anyāyavṛttayoḥ anyāyavṛttāsu

Adverb -anyāyavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria