Declension table of ?anyāyavṛtta

Deva

NeuterSingularDualPlural
Nominativeanyāyavṛttam anyāyavṛtte anyāyavṛttāni
Vocativeanyāyavṛtta anyāyavṛtte anyāyavṛttāni
Accusativeanyāyavṛttam anyāyavṛtte anyāyavṛttāni
Instrumentalanyāyavṛttena anyāyavṛttābhyām anyāyavṛttaiḥ
Dativeanyāyavṛttāya anyāyavṛttābhyām anyāyavṛttebhyaḥ
Ablativeanyāyavṛttāt anyāyavṛttābhyām anyāyavṛttebhyaḥ
Genitiveanyāyavṛttasya anyāyavṛttayoḥ anyāyavṛttānām
Locativeanyāyavṛtte anyāyavṛttayoḥ anyāyavṛtteṣu

Compound anyāyavṛtta -

Adverb -anyāyavṛttam -anyāyavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria