Declension table of ?anyāyavṛtta

Deva

MasculineSingularDualPlural
Nominativeanyāyavṛttaḥ anyāyavṛttau anyāyavṛttāḥ
Vocativeanyāyavṛtta anyāyavṛttau anyāyavṛttāḥ
Accusativeanyāyavṛttam anyāyavṛttau anyāyavṛttān
Instrumentalanyāyavṛttena anyāyavṛttābhyām anyāyavṛttaiḥ anyāyavṛttebhiḥ
Dativeanyāyavṛttāya anyāyavṛttābhyām anyāyavṛttebhyaḥ
Ablativeanyāyavṛttāt anyāyavṛttābhyām anyāyavṛttebhyaḥ
Genitiveanyāyavṛttasya anyāyavṛttayoḥ anyāyavṛttānām
Locativeanyāyavṛtte anyāyavṛttayoḥ anyāyavṛtteṣu

Compound anyāyavṛtta -

Adverb -anyāyavṛttam -anyāyavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria