Declension table of ?anyāsakta

Deva

NeuterSingularDualPlural
Nominativeanyāsaktam anyāsakte anyāsaktāni
Vocativeanyāsakta anyāsakte anyāsaktāni
Accusativeanyāsaktam anyāsakte anyāsaktāni
Instrumentalanyāsaktena anyāsaktābhyām anyāsaktaiḥ
Dativeanyāsaktāya anyāsaktābhyām anyāsaktebhyaḥ
Ablativeanyāsaktāt anyāsaktābhyām anyāsaktebhyaḥ
Genitiveanyāsaktasya anyāsaktayoḥ anyāsaktānām
Locativeanyāsakte anyāsaktayoḥ anyāsakteṣu

Compound anyāsakta -

Adverb -anyāsaktam -anyāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria