Declension table of ?anyāsakta

Deva

MasculineSingularDualPlural
Nominativeanyāsaktaḥ anyāsaktau anyāsaktāḥ
Vocativeanyāsakta anyāsaktau anyāsaktāḥ
Accusativeanyāsaktam anyāsaktau anyāsaktān
Instrumentalanyāsaktena anyāsaktābhyām anyāsaktaiḥ anyāsaktebhiḥ
Dativeanyāsaktāya anyāsaktābhyām anyāsaktebhyaḥ
Ablativeanyāsaktāt anyāsaktābhyām anyāsaktebhyaḥ
Genitiveanyāsaktasya anyāsaktayoḥ anyāsaktānām
Locativeanyāsakte anyāsaktayoḥ anyāsakteṣu

Compound anyāsakta -

Adverb -anyāsaktam -anyāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria