Declension table of ?anyāsādhāraṇa

Deva

NeuterSingularDualPlural
Nominativeanyāsādhāraṇam anyāsādhāraṇe anyāsādhāraṇāni
Vocativeanyāsādhāraṇa anyāsādhāraṇe anyāsādhāraṇāni
Accusativeanyāsādhāraṇam anyāsādhāraṇe anyāsādhāraṇāni
Instrumentalanyāsādhāraṇena anyāsādhāraṇābhyām anyāsādhāraṇaiḥ
Dativeanyāsādhāraṇāya anyāsādhāraṇābhyām anyāsādhāraṇebhyaḥ
Ablativeanyāsādhāraṇāt anyāsādhāraṇābhyām anyāsādhāraṇebhyaḥ
Genitiveanyāsādhāraṇasya anyāsādhāraṇayoḥ anyāsādhāraṇānām
Locativeanyāsādhāraṇe anyāsādhāraṇayoḥ anyāsādhāraṇeṣu

Compound anyāsādhāraṇa -

Adverb -anyāsādhāraṇam -anyāsādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria