Declension table of ?anyādṛśī

Deva

FeminineSingularDualPlural
Nominativeanyādṛśī anyādṛśyau anyādṛśyaḥ
Vocativeanyādṛśi anyādṛśyau anyādṛśyaḥ
Accusativeanyādṛśīm anyādṛśyau anyādṛśīḥ
Instrumentalanyādṛśyā anyādṛśībhyām anyādṛśībhiḥ
Dativeanyādṛśyai anyādṛśībhyām anyādṛśībhyaḥ
Ablativeanyādṛśyāḥ anyādṛśībhyām anyādṛśībhyaḥ
Genitiveanyādṛśyāḥ anyādṛśyoḥ anyādṛśīnām
Locativeanyādṛśyām anyādṛśyoḥ anyādṛśīṣu

Compound anyādṛśi - anyādṛśī -

Adverb -anyādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria