Declension table of ?anyādṛśa

Deva

MasculineSingularDualPlural
Nominativeanyādṛśaḥ anyādṛśau anyādṛśāḥ
Vocativeanyādṛśa anyādṛśau anyādṛśāḥ
Accusativeanyādṛśam anyādṛśau anyādṛśān
Instrumentalanyādṛśena anyādṛśābhyām anyādṛśaiḥ anyādṛśebhiḥ
Dativeanyādṛśāya anyādṛśābhyām anyādṛśebhyaḥ
Ablativeanyādṛśāt anyādṛśābhyām anyādṛśebhyaḥ
Genitiveanyādṛśasya anyādṛśayoḥ anyādṛśānām
Locativeanyādṛśe anyādṛśayoḥ anyādṛśeṣu

Compound anyādṛśa -

Adverb -anyādṛśam -anyādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria