Declension table of ?anyādṛkṣa

Deva

MasculineSingularDualPlural
Nominativeanyādṛkṣaḥ anyādṛkṣau anyādṛkṣāḥ
Vocativeanyādṛkṣa anyādṛkṣau anyādṛkṣāḥ
Accusativeanyādṛkṣam anyādṛkṣau anyādṛkṣān
Instrumentalanyādṛkṣeṇa anyādṛkṣābhyām anyādṛkṣaiḥ anyādṛkṣebhiḥ
Dativeanyādṛkṣāya anyādṛkṣābhyām anyādṛkṣebhyaḥ
Ablativeanyādṛkṣāt anyādṛkṣābhyām anyādṛkṣebhyaḥ
Genitiveanyādṛkṣasya anyādṛkṣayoḥ anyādṛkṣāṇām
Locativeanyādṛkṣe anyādṛkṣayoḥ anyādṛkṣeṣu

Compound anyādṛkṣa -

Adverb -anyādṛkṣam -anyādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria