Declension table of ?anvīyamāna

Deva

NeuterSingularDualPlural
Nominativeanvīyamānam anvīyamāne anvīyamānāni
Vocativeanvīyamāna anvīyamāne anvīyamānāni
Accusativeanvīyamānam anvīyamāne anvīyamānāni
Instrumentalanvīyamānena anvīyamānābhyām anvīyamānaiḥ
Dativeanvīyamānāya anvīyamānābhyām anvīyamānebhyaḥ
Ablativeanvīyamānāt anvīyamānābhyām anvīyamānebhyaḥ
Genitiveanvīyamānasya anvīyamānayoḥ anvīyamānānām
Locativeanvīyamāne anvīyamānayoḥ anvīyamāneṣu

Compound anvīyamāna -

Adverb -anvīyamānam -anvīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria