Declension table of ?anvīyamāna

Deva

MasculineSingularDualPlural
Nominativeanvīyamānaḥ anvīyamānau anvīyamānāḥ
Vocativeanvīyamāna anvīyamānau anvīyamānāḥ
Accusativeanvīyamānam anvīyamānau anvīyamānān
Instrumentalanvīyamānena anvīyamānābhyām anvīyamānaiḥ anvīyamānebhiḥ
Dativeanvīyamānāya anvīyamānābhyām anvīyamānebhyaḥ
Ablativeanvīyamānāt anvīyamānābhyām anvīyamānebhyaḥ
Genitiveanvīyamānasya anvīyamānayoḥ anvīyamānānām
Locativeanvīyamāne anvīyamānayoḥ anvīyamāneṣu

Compound anvīyamāna -

Adverb -anvīyamānam -anvīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria