Declension table of ?anvītā

Deva

FeminineSingularDualPlural
Nominativeanvītā anvīte anvītāḥ
Vocativeanvīte anvīte anvītāḥ
Accusativeanvītām anvīte anvītāḥ
Instrumentalanvītayā anvītābhyām anvītābhiḥ
Dativeanvītāyai anvītābhyām anvītābhyaḥ
Ablativeanvītāyāḥ anvītābhyām anvītābhyaḥ
Genitiveanvītāyāḥ anvītayoḥ anvītānām
Locativeanvītāyām anvītayoḥ anvītāsu

Adverb -anvītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria