Declension table of ?anvīta

Deva

MasculineSingularDualPlural
Nominativeanvītaḥ anvītau anvītāḥ
Vocativeanvīta anvītau anvītāḥ
Accusativeanvītam anvītau anvītān
Instrumentalanvītena anvītābhyām anvītaiḥ anvītebhiḥ
Dativeanvītāya anvītābhyām anvītebhyaḥ
Ablativeanvītāt anvītābhyām anvītebhyaḥ
Genitiveanvītasya anvītayoḥ anvītānām
Locativeanvīte anvītayoḥ anvīteṣu

Compound anvīta -

Adverb -anvītam -anvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria