Declension table of ?anvīkṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvīkṣitavyā | anvīkṣitavye | anvīkṣitavyāḥ |
Vocative | anvīkṣitavye | anvīkṣitavye | anvīkṣitavyāḥ |
Accusative | anvīkṣitavyām | anvīkṣitavye | anvīkṣitavyāḥ |
Instrumental | anvīkṣitavyayā | anvīkṣitavyābhyām | anvīkṣitavyābhiḥ |
Dative | anvīkṣitavyāyai | anvīkṣitavyābhyām | anvīkṣitavyābhyaḥ |
Ablative | anvīkṣitavyāyāḥ | anvīkṣitavyābhyām | anvīkṣitavyābhyaḥ |
Genitive | anvīkṣitavyāyāḥ | anvīkṣitavyayoḥ | anvīkṣitavyānām |
Locative | anvīkṣitavyāyām | anvīkṣitavyayoḥ | anvīkṣitavyāsu |