Declension table of ?anvīkṣitavya

Deva

NeuterSingularDualPlural
Nominativeanvīkṣitavyam anvīkṣitavye anvīkṣitavyāni
Vocativeanvīkṣitavya anvīkṣitavye anvīkṣitavyāni
Accusativeanvīkṣitavyam anvīkṣitavye anvīkṣitavyāni
Instrumentalanvīkṣitavyena anvīkṣitavyābhyām anvīkṣitavyaiḥ
Dativeanvīkṣitavyāya anvīkṣitavyābhyām anvīkṣitavyebhyaḥ
Ablativeanvīkṣitavyāt anvīkṣitavyābhyām anvīkṣitavyebhyaḥ
Genitiveanvīkṣitavyasya anvīkṣitavyayoḥ anvīkṣitavyānām
Locativeanvīkṣitavye anvīkṣitavyayoḥ anvīkṣitavyeṣu

Compound anvīkṣitavya -

Adverb -anvīkṣitavyam -anvīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria