Declension table of ?anvīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanvīkṣaṇam anvīkṣaṇe anvīkṣaṇāni
Vocativeanvīkṣaṇa anvīkṣaṇe anvīkṣaṇāni
Accusativeanvīkṣaṇam anvīkṣaṇe anvīkṣaṇāni
Instrumentalanvīkṣaṇena anvīkṣaṇābhyām anvīkṣaṇaiḥ
Dativeanvīkṣaṇāya anvīkṣaṇābhyām anvīkṣaṇebhyaḥ
Ablativeanvīkṣaṇāt anvīkṣaṇābhyām anvīkṣaṇebhyaḥ
Genitiveanvīkṣaṇasya anvīkṣaṇayoḥ anvīkṣaṇānām
Locativeanvīkṣaṇe anvīkṣaṇayoḥ anvīkṣaṇeṣu

Compound anvīkṣaṇa -

Adverb -anvīkṣaṇam -anvīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria