Declension table of ?anviṣṭā

Deva

FeminineSingularDualPlural
Nominativeanviṣṭā anviṣṭe anviṣṭāḥ
Vocativeanviṣṭe anviṣṭe anviṣṭāḥ
Accusativeanviṣṭām anviṣṭe anviṣṭāḥ
Instrumentalanviṣṭayā anviṣṭābhyām anviṣṭābhiḥ
Dativeanviṣṭāyai anviṣṭābhyām anviṣṭābhyaḥ
Ablativeanviṣṭāyāḥ anviṣṭābhyām anviṣṭābhyaḥ
Genitiveanviṣṭāyāḥ anviṣṭayoḥ anviṣṭānām
Locativeanviṣṭāyām anviṣṭayoḥ anviṣṭāsu

Adverb -anviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria