Declension table of ?anveṣṭavya

Deva

NeuterSingularDualPlural
Nominativeanveṣṭavyam anveṣṭavye anveṣṭavyāni
Vocativeanveṣṭavya anveṣṭavye anveṣṭavyāni
Accusativeanveṣṭavyam anveṣṭavye anveṣṭavyāni
Instrumentalanveṣṭavyena anveṣṭavyābhyām anveṣṭavyaiḥ
Dativeanveṣṭavyāya anveṣṭavyābhyām anveṣṭavyebhyaḥ
Ablativeanveṣṭavyāt anveṣṭavyābhyām anveṣṭavyebhyaḥ
Genitiveanveṣṭavyasya anveṣṭavyayoḥ anveṣṭavyānām
Locativeanveṣṭavye anveṣṭavyayoḥ anveṣṭavyeṣu

Compound anveṣṭavya -

Adverb -anveṣṭavyam -anveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria