Declension table of ?anvañcā

Deva

FeminineSingularDualPlural
Nominativeanvañcā anvañce anvañcāḥ
Vocativeanvañce anvañce anvañcāḥ
Accusativeanvañcām anvañce anvañcāḥ
Instrumentalanvañcayā anvañcābhyām anvañcābhiḥ
Dativeanvañcāyai anvañcābhyām anvañcābhyaḥ
Ablativeanvañcāyāḥ anvañcābhyām anvañcābhyaḥ
Genitiveanvañcāyāḥ anvañcayoḥ anvañcānām
Locativeanvañcāyām anvañcayoḥ anvañcāsu

Adverb -anvañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria