Declension table of ?anvayitva

Deva

NeuterSingularDualPlural
Nominativeanvayitvam anvayitve anvayitvāni
Vocativeanvayitva anvayitve anvayitvāni
Accusativeanvayitvam anvayitve anvayitvāni
Instrumentalanvayitvena anvayitvābhyām anvayitvaiḥ
Dativeanvayitvāya anvayitvābhyām anvayitvebhyaḥ
Ablativeanvayitvāt anvayitvābhyām anvayitvebhyaḥ
Genitiveanvayitvasya anvayitvayoḥ anvayitvānām
Locativeanvayitve anvayitvayoḥ anvayitveṣu

Compound anvayitva -

Adverb -anvayitvam -anvayitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria