Declension table of ?anvayinī

Deva

FeminineSingularDualPlural
Nominativeanvayinī anvayinyau anvayinyaḥ
Vocativeanvayini anvayinyau anvayinyaḥ
Accusativeanvayinīm anvayinyau anvayinīḥ
Instrumentalanvayinyā anvayinībhyām anvayinībhiḥ
Dativeanvayinyai anvayinībhyām anvayinībhyaḥ
Ablativeanvayinyāḥ anvayinībhyām anvayinībhyaḥ
Genitiveanvayinyāḥ anvayinyoḥ anvayinīnām
Locativeanvayinyām anvayinyoḥ anvayinīṣu

Compound anvayini - anvayinī -

Adverb -anvayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria