Declension table of ?anvayavatā

Deva

FeminineSingularDualPlural
Nominativeanvayavatā anvayavate anvayavatāḥ
Vocativeanvayavate anvayavate anvayavatāḥ
Accusativeanvayavatām anvayavate anvayavatāḥ
Instrumentalanvayavatayā anvayavatābhyām anvayavatābhiḥ
Dativeanvayavatāyai anvayavatābhyām anvayavatābhyaḥ
Ablativeanvayavatāyāḥ anvayavatābhyām anvayavatābhyaḥ
Genitiveanvayavatāyāḥ anvayavatayoḥ anvayavatānām
Locativeanvayavatāyām anvayavatayoḥ anvayavatāsu

Adverb -anvayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria