Declension table of ?anvayajña

Deva

MasculineSingularDualPlural
Nominativeanvayajñaḥ anvayajñau anvayajñāḥ
Vocativeanvayajña anvayajñau anvayajñāḥ
Accusativeanvayajñam anvayajñau anvayajñān
Instrumentalanvayajñena anvayajñābhyām anvayajñaiḥ anvayajñebhiḥ
Dativeanvayajñāya anvayajñābhyām anvayajñebhyaḥ
Ablativeanvayajñāt anvayajñābhyām anvayajñebhyaḥ
Genitiveanvayajñasya anvayajñayoḥ anvayajñānām
Locativeanvayajñe anvayajñayoḥ anvayajñeṣu

Compound anvayajña -

Adverb -anvayajñam -anvayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria