Declension table of ?anvayāgata

Deva

NeuterSingularDualPlural
Nominativeanvayāgatam anvayāgate anvayāgatāni
Vocativeanvayāgata anvayāgate anvayāgatāni
Accusativeanvayāgatam anvayāgate anvayāgatāni
Instrumentalanvayāgatena anvayāgatābhyām anvayāgataiḥ
Dativeanvayāgatāya anvayāgatābhyām anvayāgatebhyaḥ
Ablativeanvayāgatāt anvayāgatābhyām anvayāgatebhyaḥ
Genitiveanvayāgatasya anvayāgatayoḥ anvayāgatānām
Locativeanvayāgate anvayāgatayoḥ anvayāgateṣu

Compound anvayāgata -

Adverb -anvayāgatam -anvayāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria