Declension table of ?anvayāgataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvayāgatam | anvayāgate | anvayāgatāni |
Vocative | anvayāgata | anvayāgate | anvayāgatāni |
Accusative | anvayāgatam | anvayāgate | anvayāgatāni |
Instrumental | anvayāgatena | anvayāgatābhyām | anvayāgataiḥ |
Dative | anvayāgatāya | anvayāgatābhyām | anvayāgatebhyaḥ |
Ablative | anvayāgatāt | anvayāgatābhyām | anvayāgatebhyaḥ |
Genitive | anvayāgatasya | anvayāgatayoḥ | anvayāgatānām |
Locative | anvayāgate | anvayāgatayoḥ | anvayāgateṣu |