Declension table of ?anvayāgata

Deva

MasculineSingularDualPlural
Nominativeanvayāgataḥ anvayāgatau anvayāgatāḥ
Vocativeanvayāgata anvayāgatau anvayāgatāḥ
Accusativeanvayāgatam anvayāgatau anvayāgatān
Instrumentalanvayāgatena anvayāgatābhyām anvayāgataiḥ anvayāgatebhiḥ
Dativeanvayāgatāya anvayāgatābhyām anvayāgatebhyaḥ
Ablativeanvayāgatāt anvayāgatābhyām anvayāgatebhyaḥ
Genitiveanvayāgatasya anvayāgatayoḥ anvayāgatānām
Locativeanvayāgate anvayāgatayoḥ anvayāgateṣu

Compound anvayāgata -

Adverb -anvayāgatam -anvayāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria