Declension table of ?anvavasāyin

Deva

MasculineSingularDualPlural
Nominativeanvavasāyī anvavasāyinau anvavasāyinaḥ
Vocativeanvavasāyin anvavasāyinau anvavasāyinaḥ
Accusativeanvavasāyinam anvavasāyinau anvavasāyinaḥ
Instrumentalanvavasāyinā anvavasāyibhyām anvavasāyibhiḥ
Dativeanvavasāyine anvavasāyibhyām anvavasāyibhyaḥ
Ablativeanvavasāyinaḥ anvavasāyibhyām anvavasāyibhyaḥ
Genitiveanvavasāyinaḥ anvavasāyinoḥ anvavasāyinām
Locativeanvavasāyini anvavasāyinoḥ anvavasāyiṣu

Compound anvavasāyi -

Adverb -anvavasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria