Declension table of ?anvavalambā

Deva

FeminineSingularDualPlural
Nominativeanvavalambā anvavalambe anvavalambāḥ
Vocativeanvavalambe anvavalambe anvavalambāḥ
Accusativeanvavalambām anvavalambe anvavalambāḥ
Instrumentalanvavalambayā anvavalambābhyām anvavalambābhiḥ
Dativeanvavalambāyai anvavalambābhyām anvavalambābhyaḥ
Ablativeanvavalambāyāḥ anvavalambābhyām anvavalambābhyaḥ
Genitiveanvavalambāyāḥ anvavalambayoḥ anvavalambānām
Locativeanvavalambāyām anvavalambayoḥ anvavalambāsu

Adverb -anvavalambam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria