Declension table of ?anvavāyanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvavāyanam | anvavāyane | anvavāyanāni |
Vocative | anvavāyana | anvavāyane | anvavāyanāni |
Accusative | anvavāyanam | anvavāyane | anvavāyanāni |
Instrumental | anvavāyanena | anvavāyanābhyām | anvavāyanaiḥ |
Dative | anvavāyanāya | anvavāyanābhyām | anvavāyanebhyaḥ |
Ablative | anvavāyanāt | anvavāyanābhyām | anvavāyanebhyaḥ |
Genitive | anvavāyanasya | anvavāyanayoḥ | anvavāyanānām |
Locative | anvavāyane | anvavāyanayoḥ | anvavāyaneṣu |