Declension table of ?anvavāyana

Deva

NeuterSingularDualPlural
Nominativeanvavāyanam anvavāyane anvavāyanāni
Vocativeanvavāyana anvavāyane anvavāyanāni
Accusativeanvavāyanam anvavāyane anvavāyanāni
Instrumentalanvavāyanena anvavāyanābhyām anvavāyanaiḥ
Dativeanvavāyanāya anvavāyanābhyām anvavāyanebhyaḥ
Ablativeanvavāyanāt anvavāyanābhyām anvavāyanebhyaḥ
Genitiveanvavāyanasya anvavāyanayoḥ anvavāyanānām
Locativeanvavāyane anvavāyanayoḥ anvavāyaneṣu

Compound anvavāyana -

Adverb -anvavāyanam -anvavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria