Declension table of ?anvastā

Deva

FeminineSingularDualPlural
Nominativeanvastā anvaste anvastāḥ
Vocativeanvaste anvaste anvastāḥ
Accusativeanvastām anvaste anvastāḥ
Instrumentalanvastayā anvastābhyām anvastābhiḥ
Dativeanvastāyai anvastābhyām anvastābhyaḥ
Ablativeanvastāyāḥ anvastābhyām anvastābhyaḥ
Genitiveanvastāyāḥ anvastayoḥ anvastānām
Locativeanvastāyām anvastayoḥ anvastāsu

Adverb -anvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria