Declension table of ?anvāśritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvāśritam | anvāśrite | anvāśritāni |
Vocative | anvāśrita | anvāśrite | anvāśritāni |
Accusative | anvāśritam | anvāśrite | anvāśritāni |
Instrumental | anvāśritena | anvāśritābhyām | anvāśritaiḥ |
Dative | anvāśritāya | anvāśritābhyām | anvāśritebhyaḥ |
Ablative | anvāśritāt | anvāśritābhyām | anvāśritebhyaḥ |
Genitive | anvāśritasya | anvāśritayoḥ | anvāśritānām |
Locative | anvāśrite | anvāśritayoḥ | anvāśriteṣu |