Declension table of ?anvāyatta

Deva

NeuterSingularDualPlural
Nominativeanvāyattam anvāyatte anvāyattāni
Vocativeanvāyatta anvāyatte anvāyattāni
Accusativeanvāyattam anvāyatte anvāyattāni
Instrumentalanvāyattena anvāyattābhyām anvāyattaiḥ
Dativeanvāyattāya anvāyattābhyām anvāyattebhyaḥ
Ablativeanvāyattāt anvāyattābhyām anvāyattebhyaḥ
Genitiveanvāyattasya anvāyattayoḥ anvāyattānām
Locativeanvāyatte anvāyattayoḥ anvāyatteṣu

Compound anvāyatta -

Adverb -anvāyattam -anvāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria