Declension table of ?anvāyatta

Deva

MasculineSingularDualPlural
Nominativeanvāyattaḥ anvāyattau anvāyattāḥ
Vocativeanvāyatta anvāyattau anvāyattāḥ
Accusativeanvāyattam anvāyattau anvāyattān
Instrumentalanvāyattena anvāyattābhyām anvāyattaiḥ anvāyattebhiḥ
Dativeanvāyattāya anvāyattābhyām anvāyattebhyaḥ
Ablativeanvāyattāt anvāyattābhyām anvāyattebhyaḥ
Genitiveanvāyattasya anvāyattayoḥ anvāyattānām
Locativeanvāyatte anvāyattayoḥ anvāyatteṣu

Compound anvāyatta -

Adverb -anvāyattam -anvāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria