Declension table of ?anvāyatana

Deva

NeuterSingularDualPlural
Nominativeanvāyatanam anvāyatane anvāyatanāni
Vocativeanvāyatana anvāyatane anvāyatanāni
Accusativeanvāyatanam anvāyatane anvāyatanāni
Instrumentalanvāyatanena anvāyatanābhyām anvāyatanaiḥ
Dativeanvāyatanāya anvāyatanābhyām anvāyatanebhyaḥ
Ablativeanvāyatanāt anvāyatanābhyām anvāyatanebhyaḥ
Genitiveanvāyatanasya anvāyatanayoḥ anvāyatanānām
Locativeanvāyatane anvāyatanayoḥ anvāyataneṣu

Compound anvāyatana -

Adverb -anvāyatanam -anvāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria