Declension table of ?anvāyatanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvāyatanam | anvāyatane | anvāyatanāni |
Vocative | anvāyatana | anvāyatane | anvāyatanāni |
Accusative | anvāyatanam | anvāyatane | anvāyatanāni |
Instrumental | anvāyatanena | anvāyatanābhyām | anvāyatanaiḥ |
Dative | anvāyatanāya | anvāyatanābhyām | anvāyatanebhyaḥ |
Ablative | anvāyatanāt | anvāyatanābhyām | anvāyatanebhyaḥ |
Genitive | anvāyatanasya | anvāyatanayoḥ | anvāyatanānām |
Locative | anvāyatane | anvāyatanayoḥ | anvāyataneṣu |