Declension table of ?anvāyatana

Deva

MasculineSingularDualPlural
Nominativeanvāyatanaḥ anvāyatanau anvāyatanāḥ
Vocativeanvāyatana anvāyatanau anvāyatanāḥ
Accusativeanvāyatanam anvāyatanau anvāyatanān
Instrumentalanvāyatanena anvāyatanābhyām anvāyatanaiḥ anvāyatanebhiḥ
Dativeanvāyatanāya anvāyatanābhyām anvāyatanebhyaḥ
Ablativeanvāyatanāt anvāyatanābhyām anvāyatanebhyaḥ
Genitiveanvāyatanasya anvāyatanayoḥ anvāyatanānām
Locativeanvāyatane anvāyatanayoḥ anvāyataneṣu

Compound anvāyatana -

Adverb -anvāyatanam -anvāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria