Declension table of ?anvāyātya

Deva

NeuterSingularDualPlural
Nominativeanvāyātyam anvāyātye anvāyātyāni
Vocativeanvāyātya anvāyātye anvāyātyāni
Accusativeanvāyātyam anvāyātye anvāyātyāni
Instrumentalanvāyātyena anvāyātyābhyām anvāyātyaiḥ
Dativeanvāyātyāya anvāyātyābhyām anvāyātyebhyaḥ
Ablativeanvāyātyāt anvāyātyābhyām anvāyātyebhyaḥ
Genitiveanvāyātyasya anvāyātyayoḥ anvāyātyānām
Locativeanvāyātye anvāyātyayoḥ anvāyātyeṣu

Compound anvāyātya -

Adverb -anvāyātyam -anvāyātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria