Declension table of ?anvāyātya

Deva

MasculineSingularDualPlural
Nominativeanvāyātyaḥ anvāyātyau anvāyātyāḥ
Vocativeanvāyātya anvāyātyau anvāyātyāḥ
Accusativeanvāyātyam anvāyātyau anvāyātyān
Instrumentalanvāyātyena anvāyātyābhyām anvāyātyaiḥ anvāyātyebhiḥ
Dativeanvāyātyāya anvāyātyābhyām anvāyātyebhyaḥ
Ablativeanvāyātyāt anvāyātyābhyām anvāyātyebhyaḥ
Genitiveanvāyātyasya anvāyātyayoḥ anvāyātyānām
Locativeanvāyātye anvāyātyayoḥ anvāyātyeṣu

Compound anvāyātya -

Adverb -anvāyātyam -anvāyātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria