Declension table of ?anvāsyamāna

Deva

NeuterSingularDualPlural
Nominativeanvāsyamānam anvāsyamāne anvāsyamānāni
Vocativeanvāsyamāna anvāsyamāne anvāsyamānāni
Accusativeanvāsyamānam anvāsyamāne anvāsyamānāni
Instrumentalanvāsyamānena anvāsyamānābhyām anvāsyamānaiḥ
Dativeanvāsyamānāya anvāsyamānābhyām anvāsyamānebhyaḥ
Ablativeanvāsyamānāt anvāsyamānābhyām anvāsyamānebhyaḥ
Genitiveanvāsyamānasya anvāsyamānayoḥ anvāsyamānānām
Locativeanvāsyamāne anvāsyamānayoḥ anvāsyamāneṣu

Compound anvāsyamāna -

Adverb -anvāsyamānam -anvāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria