Declension table of ?anvāsyamāna

Deva

MasculineSingularDualPlural
Nominativeanvāsyamānaḥ anvāsyamānau anvāsyamānāḥ
Vocativeanvāsyamāna anvāsyamānau anvāsyamānāḥ
Accusativeanvāsyamānam anvāsyamānau anvāsyamānān
Instrumentalanvāsyamānena anvāsyamānābhyām anvāsyamānaiḥ anvāsyamānebhiḥ
Dativeanvāsyamānāya anvāsyamānābhyām anvāsyamānebhyaḥ
Ablativeanvāsyamānāt anvāsyamānābhyām anvāsyamānebhyaḥ
Genitiveanvāsyamānasya anvāsyamānayoḥ anvāsyamānānām
Locativeanvāsyamāne anvāsyamānayoḥ anvāsyamāneṣu

Compound anvāsyamāna -

Adverb -anvāsyamānam -anvāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria