Declension table of ?anvāsīna

Deva

MasculineSingularDualPlural
Nominativeanvāsīnaḥ anvāsīnau anvāsīnāḥ
Vocativeanvāsīna anvāsīnau anvāsīnāḥ
Accusativeanvāsīnam anvāsīnau anvāsīnān
Instrumentalanvāsīnena anvāsīnābhyām anvāsīnaiḥ anvāsīnebhiḥ
Dativeanvāsīnāya anvāsīnābhyām anvāsīnebhyaḥ
Ablativeanvāsīnāt anvāsīnābhyām anvāsīnebhyaḥ
Genitiveanvāsīnasya anvāsīnayoḥ anvāsīnānām
Locativeanvāsīne anvāsīnayoḥ anvāsīneṣu

Compound anvāsīna -

Adverb -anvāsīnam -anvāsīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria