Declension table of ?anvārohaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvārohaṇīyā | anvārohaṇīye | anvārohaṇīyāḥ |
Vocative | anvārohaṇīye | anvārohaṇīye | anvārohaṇīyāḥ |
Accusative | anvārohaṇīyām | anvārohaṇīye | anvārohaṇīyāḥ |
Instrumental | anvārohaṇīyayā | anvārohaṇīyābhyām | anvārohaṇīyābhiḥ |
Dative | anvārohaṇīyāyai | anvārohaṇīyābhyām | anvārohaṇīyābhyaḥ |
Ablative | anvārohaṇīyāyāḥ | anvārohaṇīyābhyām | anvārohaṇīyābhyaḥ |
Genitive | anvārohaṇīyāyāḥ | anvārohaṇīyayoḥ | anvārohaṇīyānām |
Locative | anvārohaṇīyāyām | anvārohaṇīyayoḥ | anvārohaṇīyāsu |