Declension table of ?anvārohaṇīyā

Deva

FeminineSingularDualPlural
Nominativeanvārohaṇīyā anvārohaṇīye anvārohaṇīyāḥ
Vocativeanvārohaṇīye anvārohaṇīye anvārohaṇīyāḥ
Accusativeanvārohaṇīyām anvārohaṇīye anvārohaṇīyāḥ
Instrumentalanvārohaṇīyayā anvārohaṇīyābhyām anvārohaṇīyābhiḥ
Dativeanvārohaṇīyāyai anvārohaṇīyābhyām anvārohaṇīyābhyaḥ
Ablativeanvārohaṇīyāyāḥ anvārohaṇīyābhyām anvārohaṇīyābhyaḥ
Genitiveanvārohaṇīyāyāḥ anvārohaṇīyayoḥ anvārohaṇīyānām
Locativeanvārohaṇīyāyām anvārohaṇīyayoḥ anvārohaṇīyāsu

Adverb -anvārohaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria