Declension table of ?anvārohaṇīya

Deva

NeuterSingularDualPlural
Nominativeanvārohaṇīyam anvārohaṇīye anvārohaṇīyāni
Vocativeanvārohaṇīya anvārohaṇīye anvārohaṇīyāni
Accusativeanvārohaṇīyam anvārohaṇīye anvārohaṇīyāni
Instrumentalanvārohaṇīyena anvārohaṇīyābhyām anvārohaṇīyaiḥ
Dativeanvārohaṇīyāya anvārohaṇīyābhyām anvārohaṇīyebhyaḥ
Ablativeanvārohaṇīyāt anvārohaṇīyābhyām anvārohaṇīyebhyaḥ
Genitiveanvārohaṇīyasya anvārohaṇīyayoḥ anvārohaṇīyānām
Locativeanvārohaṇīye anvārohaṇīyayoḥ anvārohaṇīyeṣu

Compound anvārohaṇīya -

Adverb -anvārohaṇīyam -anvārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria