Declension table of ?anvārohaṇīya

Deva

MasculineSingularDualPlural
Nominativeanvārohaṇīyaḥ anvārohaṇīyau anvārohaṇīyāḥ
Vocativeanvārohaṇīya anvārohaṇīyau anvārohaṇīyāḥ
Accusativeanvārohaṇīyam anvārohaṇīyau anvārohaṇīyān
Instrumentalanvārohaṇīyena anvārohaṇīyābhyām anvārohaṇīyaiḥ anvārohaṇīyebhiḥ
Dativeanvārohaṇīyāya anvārohaṇīyābhyām anvārohaṇīyebhyaḥ
Ablativeanvārohaṇīyāt anvārohaṇīyābhyām anvārohaṇīyebhyaḥ
Genitiveanvārohaṇīyasya anvārohaṇīyayoḥ anvārohaṇīyānām
Locativeanvārohaṇīye anvārohaṇīyayoḥ anvārohaṇīyeṣu

Compound anvārohaṇīya -

Adverb -anvārohaṇīyam -anvārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria