Declension table of ?anvārambhaṇīyā

Deva

FeminineSingularDualPlural
Nominativeanvārambhaṇīyā anvārambhaṇīye anvārambhaṇīyāḥ
Vocativeanvārambhaṇīye anvārambhaṇīye anvārambhaṇīyāḥ
Accusativeanvārambhaṇīyām anvārambhaṇīye anvārambhaṇīyāḥ
Instrumentalanvārambhaṇīyayā anvārambhaṇīyābhyām anvārambhaṇīyābhiḥ
Dativeanvārambhaṇīyāyai anvārambhaṇīyābhyām anvārambhaṇīyābhyaḥ
Ablativeanvārambhaṇīyāyāḥ anvārambhaṇīyābhyām anvārambhaṇīyābhyaḥ
Genitiveanvārambhaṇīyāyāḥ anvārambhaṇīyayoḥ anvārambhaṇīyānām
Locativeanvārambhaṇīyāyām anvārambhaṇīyayoḥ anvārambhaṇīyāsu

Adverb -anvārambhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria