Declension table of ?anvārambhaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvārambhaṇam | anvārambhaṇe | anvārambhaṇāni |
Vocative | anvārambhaṇa | anvārambhaṇe | anvārambhaṇāni |
Accusative | anvārambhaṇam | anvārambhaṇe | anvārambhaṇāni |
Instrumental | anvārambhaṇena | anvārambhaṇābhyām | anvārambhaṇaiḥ |
Dative | anvārambhaṇāya | anvārambhaṇābhyām | anvārambhaṇebhyaḥ |
Ablative | anvārambhaṇāt | anvārambhaṇābhyām | anvārambhaṇebhyaḥ |
Genitive | anvārambhaṇasya | anvārambhaṇayoḥ | anvārambhaṇānām |
Locative | anvārambhaṇe | anvārambhaṇayoḥ | anvārambhaṇeṣu |